A 970-1 Ākāśabhairavakalpa
Manuscript culture infobox
Filmed in: A 970/1
Title: Kaumārīvidhi
Dimensions: 32.5 x 14.4 cm x 84 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4971
Remarks:
Reel No. A 970/1
Inventory No. 1901
Title Ākāśabhairavakalpa
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete, damaged
Size 32.5 x 14.4 cm
Binding Hole
Folios 84
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the marginal title ā.ka and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/4971
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
guruṃ gaṇapati (!) devī (!) bhairavaṃ śarabheśvaraṃ ||
namaskṛtya pravakṣāmi maṃtraśāstraṃ vibhūtaye ||
sāṃgaṃ salakṣaṇaṃ sarvvaṃ (2) vedasāram abhīṣṭadaṃ ||
jñānadaṃ jīvajantūnāṃ sādhakānāṃ sukhāvahaṃ ||
|| śrīdevy uvāca ||
śrīśiveśānadeveśaḥ śrīnāthaḥ jaga(3)tāṃ pate ||
śrīkālagalacidrūpa śrīmate bhavate namaḥ ||
aṃvyathā (!) śaraṇaṃ nāsti tvam eva śaraṇaṃ mama ||
tasmāt kāruṇyabhāvena (4) rakṣa rakṣa maheśvara || 3 || (fol. 1v1–4)
End
maratakamaṇi (!) nīlā nīlavāso vasānā ||
vidhṛtamaṇija (9) paśaṃ (!) ⟨ka⟩ kaṃbucakrāṃbujākhyā ||
capala garuḍarūḍhāṃ sarvvato vakra panthā ||
diśatu dinam aghaghnī (10) jīvanī vaiṣṇavī na (!) ||
tāraṃ vasaṃ samucāryya gāyatrī tad anaṃtaraṃ ||
saptaviṃśati varṇān tu puraśca-(fol. 84v8–10)
Colophon
ityākāśabhairavakalpe kaumārīvi(6)dhir nāmaikasaptatitamo dhyāyaḥ || 71 ||
(fol. 84v5–6)
Microfilm Details
Reel No. A 970/1
Date of Filming 20-12-1984
Exposures 91
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 18v–19r, 20v–21r, 25v–26r, 41v–42r, 83v–84r,
Catalogued by MS/SG
Date 20-06-2006