A 970-1 Ākāśabhairavakalpa

Manuscript culture infobox

Filmed in: A 970/1
Title: Kaumārīvidhi
Dimensions: 32.5 x 14.4 cm x 84 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4971
Remarks:

Reel No. A 970/1

Inventory No. 1901

Title Ākāśabhairavakalpa

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, damaged

Size 32.5 x 14.4 cm

Binding Hole

Folios 84

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title ā.ka and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/4971

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

guruṃ gaṇapati (!) devī (!) bhairavaṃ śarabheśvaraṃ ||
namaskṛtya pravakṣāmi maṃtraśāstraṃ vibhūtaye ||

sāṃgaṃ salakṣaṇaṃ sarvvaṃ (2) vedasāram abhīṣṭadaṃ ||
jñānadaṃ jīvajantūnāṃ sādhakānāṃ sukhāvahaṃ ||

|| śrīdevy uvāca ||

śrīśiveśānadeveśaḥ śrīnāthaḥ jaga(3)tāṃ pate ||
śrīkālagalacidrūpa śrīmate bhavate namaḥ ||

aṃvyathā (!) śaraṇaṃ nāsti tvam eva śaraṇaṃ mama ||
tasmāt kāruṇyabhāvena (4) rakṣa rakṣa maheśvara || 3 || (fol. 1v1–4)

End

maratakamaṇi (!) nīlā nīlavāso vasānā ||
vidhṛtamaṇija (9) paśaṃ (!) ⟨ka⟩ kaṃbucakrāṃbujākhyā ||

capala garuḍarūḍhāṃ sarvvato vakra panthā ||
diśatu dinam aghaghnī (10) jīvanī vaiṣṇavī na (!) ||

tāraṃ vasaṃ samucāryya gāyatrī tad anaṃtaraṃ ||
saptaviṃśati varṇān tu puraśca-(fol. 84v8–10)

Colophon

ityākāśabhairavakalpe kaumārīvi(6)dhir nāmaikasaptatitamo dhyāyaḥ || 71 ||
(fol. 84v5–6)

Microfilm Details

Reel No. A 970/1

Date of Filming 20-12-1984

Exposures 91

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 18v–19r, 20v–21r, 25v–26r, 41v–42r, 83v–84r,

Catalogued by MS/SG

Date 20-06-2006